अज्ञातागममीलिताक्षियुगलं किं त्वं मुधा तिष्ठसि ज्ञातोसि प्रकटप्रकम्पपुलकैरङ्गै स्फुटं मुग्धया । ajñātāgamamīlitākṣiyugalaṃ kiṃ tvaṃ mudhā tiṣṭhasi jñātosi prakaṭaprakampapulakairaṅgai sphuṭaṃ mugdhayā |

Spread the love! Please share!!

Sanskrit quote nr. 430 (Maha-subhashita-samgraha)
Sanskrit text:
अज्ञातागममीलिताक्षियुगलं किं त्वं मुधा तिष्ठसि ज्ञातोसि प्रकटप्रकम्पपुलकैरङ्गै स्फुटं मुग्धया ।
मुञ्चैनां जड किं न पश्यसि गलद्बाष्पाम्बुधौ ताननां सख्यैवं गदिते विमुच्य रभसात् कण्ठेवलग्नो युवा ॥

ajñātāgamamīlitākṣiyugalaṃ kiṃ tvaṃ mudhā tiṣṭhasi jñātosi prakaṭaprakampapulakairaṅgai sphuṭaṃ mugdhayā |
muñcaināṃ jaḍa kiṃ na paśyasi galadbāṣpāmbudhau tānanāṃ sakhyaivaṃ gadite vimucya rabhasāt kaṇṭhevalagno yuvā ||


Spread the love! Please share!!

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is the copyright of Shivesh Pratap.