अग्रे स्त्रीनखपाटलं कुरवकं श्यामं द्वयोर्भागयोर् बालाशोकमुपोढरागसुभगं भेदोन्मुखं तिष्ठति । agre strīnakhapāṭalaṃ kuravakaṃ śyāmaṃ dvayorbhāgayor bālāśokamupoḍharāgasubhagaṃ bhedonmukhaṃ tiṣṭhati

Spread the love! Please share!!

Sanskrit quote nr. 245 (Maha-subhashita-samgraha)
Sanskrit text:
अग्रे स्त्रीनखपाटलं कुरवकं श्यामं द्वयोर्भागयोर् बालाशोकमुपोढरागसुभगं भेदोन्मुखं तिष्ठति ।
ईषद्बद्धरजःकणांग्रकपिशा चूते नवा मञ्जरी मुग्धत्वस्य च यौवनस्य च सखे मध्ये मधुश्रीः स्थिता ॥

agre strīnakhapāṭalaṃ kuravakaṃ śyāmaṃ dvayorbhāgayor bālāśokamupoḍharāgasubhagaṃ bhedonmukhaṃ tiṣṭhati |
īṣadbaddharajaḥkaṇāṃgrakapiśā cūte navā mañjarī mugdhatvasya ca yauvanasya ca sakhe madhye madhuśrīḥ sthitā ||


Spread the love! Please share!!

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is the copyright of Shivesh Pratap.