अज्ञानामविरामलौकिकवचोभाजाममीषां पुनर् मन्त्रोच्चारण एव पर्यवसितं मौनव्रतं कर्मसु । ajñānāmavirāmalaukikavacobhājāmamīṣāṃ punar mantroccāraṇa eva paryavasitaṃ maunavrataṃ karmasu |

Spread the love! Please share!!

Sanskrit quote nr. 448 (Maha-subhashita-samgraha)
Sanskrit text:
अज्ञानामविरामलौकिकवचोभाजाममीषां पुनर् मन्त्रोच्चारण एव पर्यवसितं मौनव्रतं कर्मसु ।
ग्रामायव्ययलेखनेन नयतां कालानशेषानहो पारंपर्यत ईदृशामिह नृणां ब्राह्मण्यमन्यादृशम् ॥

ajñānāmavirāmalaukikavacobhājāmamīṣāṃ punar mantroccāraṇa eva paryavasitaṃ maunavrataṃ karmasu |
grāmāyavyayalekhanena nayatāṃ kālānaśeṣānaho pāraṃparyata īdṛśāmiha nṛṇāṃ brāhmaṇyamanyādṛśam ||


Spread the love! Please share!!

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is the copyright of Shivesh Pratap.