अजित्वा सार्णवामुर्वीम् अनिष्ट्वा विविधैर्मखैः । ajitvā sārṇavāmurvīm aniṣṭvā vividhairmakhaiḥ |

Sanskrit quote nr. 405 (Maha-subhashita-samgraha) Sanskrit text: अजित्वा सार्णवामुर्वीम् अनिष्ट्वा विविधैर्मखैः । अदत्त्वा चार्थमर्थिभ्यो भवेयं पार्थिवः कथम् ॥ ajitvā sārṇavāmurvīm aniṣṭvā vividhairmakhaiḥ | adattvā cārthamarthibhyo bhaveyaṃ pārthivaḥ katham ||

अजितेन्द्रियवर्गस्य नाचारेण भवेत् फलम् । ajitendriyavargasya nācāreṇa bhavet phalam |

Sanskrit quote nr. 404 (Maha-subhashita-samgraha) Sanskrit text: अजितेन्द्रियवर्गस्य नाचारेण भवेत् फलम् । केवलं देहखेदाय दुर्भगस्य विभूषणम् ॥ ajitendriyavargasya nācāreṇa bhavet phalam | kevalaṃ dehakhedāya durbhagasya vibhūṣaṇam ||

अजा सिंहप्रसादेन वने चरति निर्भयम् । ajā siṃhaprasādena vane carati nirbhayam |

Sanskrit quote nr. 403 (Maha-subhashita-samgraha) Sanskrit text: अजा सिंहप्रसादेन वने चरति निर्भयम् । राममासाद्य लङ्कायां लेभे राज्यं विभीषणः ॥ ajā siṃhaprasādena vane carati nirbhayam | rāmamāsādya laṅkāyāṃ lebhe rājyaṃ vibhīṣaṇaḥ…

अजाश्वयोर्मुखं मेध्यं गावो मेध्यास्तु पृष्ठतः । ajāśvayormukhaṃ medhyaṃ gāvo medhyāstu pṛṣṭhataḥ |

Sanskrit quote nr. 402 (Maha-subhashita-samgraha) Sanskrit text: अजाश्वयोर्मुखं मेध्यं गावो मेध्यास्तु पृष्ठतः । ब्राह्मणाः पादतो मेध्याः स्त्रियो मेध्याश्च सर्वतः ॥ ajāśvayormukhaṃ medhyaṃ gāvo medhyāstu pṛṣṭhataḥ | brāhmaṇāḥ pādato medhyāḥ striyo…

अजाविगर्दभोष्ट्राणां मार्जारमूषिकस्य च । ajāvigardabhoṣṭrāṇāṃ mārjāramūṣikasya ca |

Sanskrit quote nr. 401 (Maha-subhashita-samgraha) Sanskrit text: अजाविगर्दभोष्ट्राणां मार्जारमूषिकस्य च । रजांस्येतानि पापानि सर्वतः परिवर्जयेत् ॥ ajāvigardabhoṣṭrāṇāṃ mārjāramūṣikasya ca | rajāṃsyetāni pāpāni sarvataḥ parivarjayet ||

error: Content is the copyright of Shivesh Pratap.