अजातमृतमूर्खेभ्यो मृताजातौ सुतौ वरम् । ajātamṛtamūrkhebhyo mṛtājātau sutau varam |

Sanskrit quote nr. 390 (Maha-subhashita-samgraha) Sanskrit text: अजातमृतमूर्खेभ्यो मृताजातौ सुतौ वरम् । यतस्तौ स्वल्पदुःखाय यावज्जीवं जडो दहेत् ॥ ajātamṛtamūrkhebhyo mṛtājātau sutau varam | yatastau svalpaduḥkhāya yāvajjīvaṃ jaḍo dahet ||

अजातमृतमूर्खाणां वरमाद्यौ न चान्तिमः । ajātamṛtamūrkhāṇāṃ varamādyau na cāntimaḥ |

Sanskrit quote nr. 389 (Maha-subhashita-samgraha) Sanskrit text: अजातमृतमूर्खाणां वरमाद्यौ न चान्तिमः । सकृद्दुःखकरावाद्याव् अन्तिमस् तु पदे पदे ॥ ajātamṛtamūrkhāṇāṃ varamādyau na cāntimaḥ | sakṛdduḥkhakarāvādyāv antimas tu pade pade ||

अजाजीजम्बाले रजसि मरिचानां च लुठिताः कटुत्वादुष्णत्वाज्जनितरसनौष्ठव्यतिकराः । ajājījambāle rajasi maricānāṃ ca luṭhitāḥ kaṭutvāduṣṇatvājjanitarasanauṣṭhavyatikarāḥ |

Sanskrit quote nr. 388 (Maha-subhashita-samgraha) Sanskrit text: अजाजीजम्बाले रजसि मरिचानां च लुठिताः कटुत्वादुष्णत्वाज्जनितरसनौष्ठव्यतिकराः । अनिर्वाणोत्थेन प्रबलतरतैलाक्ततनवो मया सद्यो भृष्टाः कतिपयकवय्यः कवलिताः ॥ ajājījambāle rajasi maricānāṃ ca luṭhitāḥ kaṭutvāduṣṇatvājjanitarasanauṣṭhavyatikarāḥ | anirvāṇotthena…

अजाङ्घ्रिनिर्दत्तरजश्चयापि कपालिना बद्धरसापि कामम् । ajāṅghrinirdattarajaścayāpi kapālinā baddharasāpi kāmam |

Sanskrit quote nr. 387 (Maha-subhashita-samgraha) Sanskrit text: अजाङ्घ्रिनिर्दत्तरजश्चयापि कपालिना बद्धरसापि कामम् । ततोऽप्यधोधः पतितापि नित्यं गङ्गा कुसङ्गापि पुनाति लोकान् ॥ ajāṅghrinirdattarajaścayāpi kapālinā baddharasāpi kāmam | tato’pyadhodhaḥ patitāpi nityaṃ gaṅgā kusaṅgāpi…

अजागलस्थस्तन उष्ट्रपुच्छं कक्षान्तरे केशमथाण्डयुग्मम् । ajāgalasthastana uṣṭrapucchaṃ kakṣāntare keśamathāṇḍayugmam |

Sanskrit quote nr. 386 (Maha-subhashita-samgraha) Sanskrit text: अजागलस्थस्तन उष्ट्रपुच्छं कक्षान्तरे केशमथाण्डयुग्मम् । त्वां संसृजन् सायणमायणादौ ब्रह्माग्रगण्यो न बभूव पूज्यः ॥ ajāgalasthastana uṣṭrapucchaṃ kakṣāntare keśamathāṇḍayugmam | tvāṃ saṃsṛjan sāyaṇamāyaṇādau brahmāgragaṇyo na…

error: Content is the copyright of Shivesh Pratap.