अजा इव प्रजा मोहाद् यो हन्यात् पृथिवीपतिः । ajā iva prajā mohād yo hanyāt pṛthivīpatiḥ |

Sanskrit quote nr. 385 (Maha-subhashita-samgraha) Sanskrit text: अजा इव प्रजा मोहाद् यो हन्यात् पृथिवीपतिः । तस्यैका जायते तृप्तिर् न द्वितीया कथंचन ॥ ajā iva prajā mohād yo hanyāt pṛthivīpatiḥ |…

अजस्रमारोहसि दूरदीर्घां संकल्पसोपानततिं तदीयाम् । ajasramārohasi dūradīrghāṃ saṃkalpasopānatatiṃ tadīyām |

Sanskrit quote nr. 384 (Maha-subhashita-samgraha) Sanskrit text: अजस्रमारोहसि दूरदीर्घां संकल्पसोपानततिं तदीयाम् । श्वासान् स वर्षत्यधिकं पुनर्यद् ध्यानात्तव त्वन्मयतां तदाप्य ॥ ajasramārohasi dūradīrghāṃ saṃkalpasopānatatiṃ tadīyām | śvāsān sa varṣatyadhikaṃ punaryad dhyānāttava…

अजस्रमभ्यासमुपेयुषा समं मुदैव देवः कविना बुधेन च । ajasramabhyāsamupeyuṣā samaṃ mudaiva devaḥ kavinā budhena ca |

Sanskrit quote nr. 383 (Maha-subhashita-samgraha) Sanskrit text: अजस्रमभ्यासमुपेयुषा समं मुदैव देवः कविना बुधेन च । दधौ पटीयान् समयं नयन्नयं दिनेश्वरश्रीरुदयं दिने दिने ॥ ajasramabhyāsamupeyuṣā samaṃ mudaiva devaḥ kavinā budhena ca…

अजस्रभूमीतटकुट्टनोत्थितैर् उपास्यमानं चरणेषु रेणुभिः । ajasrabhūmītaṭakuṭṭanotthitair upāsyamānaṃ caraṇeṣu reṇubhiḥ |

Sanskrit quote nr. 382 (Maha-subhashita-samgraha) Sanskrit text: अजस्रभूमीतटकुट्टनोत्थितैर् उपास्यमानं चरणेषु रेणुभिः । रयप्रकर्षाध्ययनार्थमागतैर् जनस्य चेतोभिरिवाणिमाङ्कितैः ॥ ajasrabhūmītaṭakuṭṭanotthitair upāsyamānaṃ caraṇeṣu reṇubhiḥ | rayaprakarṣādhyayanārthamāgatair janasya cetobhirivāṇimāṅkitaiḥ ||

अजस्रं लसत्पद्मिनी वृन्दसङ्गं मधूनि प्रकामं पिबन्तं मिलिन्दम् । ajasraṃ lasatpadminī vṛndasaṅgaṃ madhūni prakāmaṃ pibantaṃ milindam |

Sanskrit quote nr. 381 (Maha-subhashita-samgraha) Sanskrit text: अजस्रं लसत्पद्मिनी वृन्दसङ्गं मधूनि प्रकामं पिबन्तं मिलिन्दम् । रविर्मोचयत्यब्जकारागृहेभ्यो दयालुर्हि नो दुष्टवद् दोषदर्शी ॥ ajasraṃ lasatpadminī vṛndasaṅgaṃ madhūni prakāmaṃ pibantaṃ milindam | ravirmocayatyabjakārāgṛhebhyo…

error: Content is the copyright of Shivesh Pratap.