अच्युतभक्तिवशादिह समभावस्तत्प्रसङ्गेन । acyutabhaktivaśādiha samabhāvastatprasaṅgena |

Sanskrit quote nr. 370 (Maha-subhashita-samgraha) Sanskrit text: अच्युतभक्तिवशादिह समभावस्तत्प्रसङ्गेन । सा रमतेरभ्युदयति रतिरिति नैवाद्भुतं किंचित् ॥ acyutabhaktivaśādiha samabhāvastatprasaṅgena | sā ramaterabhyudayati ratiriti naivādbhutaṃ kiṃcit ||

अच्युतचरणतरङ्गिणि शशिशेखरमौलिमालतीमाले । acyutacaraṇataraṅgiṇi śaśiśekharamaulimālatīmāle |

Sanskrit quote nr. 369 (Maha-subhashita-samgraha) Sanskrit text: अच्युतचरणतरङ्गिणि शशिशेखरमौलिमालतीमाले । त्वयि तनुवितरणसमये हरता देया न मे हरिता ॥ acyutacaraṇataraṅgiṇi śaśiśekharamaulimālatīmāle | tvayi tanuvitaraṇasamaye haratā deyā na me haritā ||

अच्छेद्योऽयमदाह्योऽयम् अक्लेद्योऽशोष्य एव च । acchedyo’yamadāhyo’yam akledyo’śoṣya eva ca |

Sanskrit quote nr. 368 (Maha-subhashita-samgraha) Sanskrit text: अच्छेद्योऽयमदाह्योऽयम् अक्लेद्योऽशोष्य एव च । नित्यः सर्वगतः स्थाणुर् अचलोऽयं सनातनः ॥ acchedyo’yamadāhyo’yam akledyo’śoṣya eva ca | nityaḥ sarvagataḥ sthāṇur acalo’yaṃ sanātanaḥ ||

अच्छिन्नामृतबिन्दुवृष्टिसदृशीं प्रीतिं ददत्या दृशां याताया विगलत्पयोधरभराद्द्रष्टव्यतां कामपि । acchinnāmṛtabinduvṛṣṭisadṛśīṃ prītiṃ dadatyā dṛśāṃ yātāyā vigalatpayodharabharāddraṣṭavyatāṃ kāmapi |

Sanskrit quote nr. 367 (Maha-subhashita-samgraha) Sanskrit text: अच्छिन्नामृतबिन्दुवृष्टिसदृशीं प्रीतिं ददत्या दृशां याताया विगलत्पयोधरभराद्द्रष्टव्यतां कामपि । अस्याश्चन्द्रमसस्तनोरिव करस्पर्शास्पदत्वं गता नैते यन्मुकुलीभवन्ति सहसा पद्मास्तदेवाद्भुतम् ॥ acchinnāmṛtabinduvṛṣṭisadṛśīṃ prītiṃ dadatyā dṛśāṃ yātāyā vigalatpayodharabharāddraṣṭavyatāṃ kāmapi…

अच्छिन्नमेखलमलब्धदृढोपगूढम् अप्राप्तचुम्बनमवीक्षितवक्त्रकान्ति । acchinnamekhalamalabdhadṛḍhopagūḍham aprāptacumbanamavīkṣitavaktrakānti |

Sanskrit quote nr. 366 (Maha-subhashita-samgraha) Sanskrit text: अच्छिन्नमेखलमलब्धदृढोपगूढम् अप्राप्तचुम्बनमवीक्षितवक्त्रकान्ति । कान्ताविमिश्रवपुषः कृतविप्रलम्भ- सम्भोगसख्यमिव पातु वपुः स्मरारेः ॥ acchinnamekhalamalabdhadṛḍhopagūḍham aprāptacumbanamavīkṣitavaktrakānti | kāntāvimiśravapuṣaḥ kṛtavipralambha- sambhogasakhyamiva pātu vapuḥ smarāreḥ ||

error: Content is the copyright of Shivesh Pratap.