अज्ञानाज्ज्ञानतो वापि जम्बूर्येन प्ररोपिता । ajñānājjñānato vāpi jambūryena praropitā |

Sanskrit quote nr. 440 (Maha-subhashita-samgraha) Sanskrit text: अज्ञानाज्ज्ञानतो वापि जम्बूर्येन प्ररोपिता । गृहेऽपि स वसन्नित्यं यतिधर्मेण युज्यते ॥ ajñānājjñānato vāpi jambūryena praropitā | gṛhe’pi sa vasannityaṃ yatidharmeṇa yujyate ||

अज्ञानवलितो बाल्ये मदमूढश्च यौवने । ajñānavalito bālye madamūḍhaśca yauvane |

Sanskrit quote nr. 439 (Maha-subhashita-samgraha) Sanskrit text: अज्ञानवलितो बाल्ये मदमूढश्च यौवने । वार्द्धके विह्वलाङ्गश्च कदा कुशलभाग्जनः ॥ ajñānavalito bālye madamūḍhaśca yauvane | vārddhake vihvalāṅgaśca kadā kuśalabhāgjanaḥ ||

अज्ञानवरषण्डेन प्रसुप्तो नरगर्द्दभः । ajñānavaraṣaṇḍena prasupto naragarddabhaḥ |

Sanskrit quote nr. 438 (Maha-subhashita-samgraha) Sanskrit text: अज्ञानवरषण्डेन प्रसुप्तो नरगर्द्दभः । कः समर्थः प्रबीद्धुं तं ज्ञानभेरीशतैरपि ॥ ajñānavaraṣaṇḍena prasupto naragarddabhaḥ | kaḥ samarthaḥ prabīddhuṃ taṃ jñānabherīśatairapi ||

अज्ञानमिह निदानं प्राग्रूपं जननमेव भवरोगे । ajñānamiha nidānaṃ prāgrūpaṃ jananameva bhavaroge |

Sanskrit quote nr. 437 (Maha-subhashita-samgraha) Sanskrit text: अज्ञानमिह निदानं प्राग्रूपं जननमेव भवरोगे । पारिपाकः संसरणं भैषज्यं नैष्ठिकी शान्तिः ॥ ajñānamiha nidānaṃ prāgrūpaṃ jananameva bhavaroge | pāripākaḥ saṃsaraṇaṃ bhaiṣajyaṃ naiṣṭhikī śāntiḥ…

अज्ञानप्रभवं हीदं यद्दुःखमुपलभ्यते । ajñānaprabhavaṃ hīdaṃ yadduḥkhamupalabhyate |

Sanskrit quote nr. 436 (Maha-subhashita-samgraha) Sanskrit text: अज्ञानप्रभवं हीदं यद्दुःखमुपलभ्यते । लोभप्रभवमज्ञानं वृद्धं भूयः प्रवर्धते ॥ ajñānaprabhavaṃ hīdaṃ yadduḥkhamupalabhyate | lobhaprabhavamajñānaṃ vṛddhaṃ bhūyaḥ pravardhate ||

error: Content is the copyright of Shivesh Pratap.