अज्ञानतिमिरान्धस्य ज्ञानञ्जनशलाक्या । ajñānatimirāndhasya jñānañjanaśalākyā |

Sanskrit quote nr. 435 (Maha-subhashita-samgraha) Sanskrit text: अज्ञानतिमिरान्धस्य ज्ञानञ्जनशलाक्या । चक्षुरुन् मीलितं येन तस्मै श्रीगुरवे नमः ॥ ajñānatimirāndhasya jñānañjanaśalākyā | cakṣurun mīlitaṃ yena tasmai śrīgurave namaḥ ||

अज्ञानं यत्फलं तस्य रसोऽधर्मः प्रकीर्तितः । ajñānaṃ yatphalaṃ tasya raso’dharmaḥ prakīrtitaḥ |

Sanskrit quote nr. 434 (Maha-subhashita-samgraha) Sanskrit text: अज्ञानं यत्फलं तस्य रसोऽधर्मः प्रकीर्तितः । भावोदकेन संवृद्धिस् तस्याश्रद्धा ऋतुः प्रिय ॥ ajñānaṃ yatphalaṃ tasya raso’dharmaḥ prakīrtitaḥ | bhāvodakena saṃvṛddhis tasyāśraddhā ṛtuḥ priya…

अज्ञानं खलु कष्टं क्रोधादिभ्योऽपि सर्वपापेभ्यः । ajñānaṃ khalu kaṣṭaṃ krodhādibhyo’pi sarvapāpebhyaḥ |

Sanskrit quote nr. 433 (Maha-subhashita-samgraha) Sanskrit text: अज्ञानं खलु कष्टं क्रोधादिभ्योऽपि सर्वपापेभ्यः । अर्थं हितमहितं वा न वेत्ति येनावृतो लोकः ॥ ajñānaṃ khalu kaṣṭaṃ krodhādibhyo’pi sarvapāpebhyaḥ | arthaṃ hitamahitaṃ vā…

अज्ञानं कारणं न स्याद् वियोगो यदि कारणम् । ajñānaṃ kāraṇaṃ na syād viyogo yadi kāraṇam |

Sanskrit quote nr. 432 (Maha-subhashita-samgraha) Sanskrit text: अज्ञानं कारणं न स्याद् वियोगो यदि कारणम् । शोको दिनेषु गच्छत्सु वर्धतामपयाति किम् ॥ ajñānaṃ kāraṇaṃ na syād viyogo yadi kāraṇam | śoko…

अज्ञातेन्दुपराभवं परिलसद्व्यालोलनेत्राञ्जनं भ्रान्तभ्रू लतमैणनाभितिलकं श्रीखण्डपत्रालकम् । ajñātenduparābhavaṃ parilasadvyālolanetrāñjanaṃ bhrāntabhrū latamaiṇanābhitilakaṃ śrīkhaṇḍapatrālakam |

Sanskrit quote nr. 431 (Maha-subhashita-samgraha) Sanskrit text: अज्ञातेन्दुपराभवं परिलसद्व्यालोलनेत्राञ्जनं भ्रान्तभ्रू लतमैणनाभितिलकं श्रीखण्डपत्रालकम् । बन्धूकाधरसुन्दरं सुरमुनिव्यामोहि वाक्यामृतं त्रैलोक्याद्भुतपङ्कजं वरतनोरास्यं न कस्य प्रियम् ॥ ajñātenduparābhavaṃ parilasadvyālolanetrāñjanaṃ bhrāntabhrū latamaiṇanābhitilakaṃ śrīkhaṇḍapatrālakam | bandhūkādharasundaraṃ suramunivyāmohi…

error: Content is the copyright of Shivesh Pratap.