अज्ञातागममीलिताक्षियुगलं किं त्वं मुधा तिष्ठसि ज्ञातोसि प्रकटप्रकम्पपुलकैरङ्गै स्फुटं मुग्धया । ajñātāgamamīlitākṣiyugalaṃ kiṃ tvaṃ mudhā tiṣṭhasi jñātosi prakaṭaprakampapulakairaṅgai sphuṭaṃ mugdhayā |

Sanskrit quote nr. 430 (Maha-subhashita-samgraha) Sanskrit text: अज्ञातागममीलिताक्षियुगलं किं त्वं मुधा तिष्ठसि ज्ञातोसि प्रकटप्रकम्पपुलकैरङ्गै स्फुटं मुग्धया । मुञ्चैनां जड किं न पश्यसि गलद्बाष्पाम्बुधौ ताननां सख्यैवं गदिते विमुच्य रभसात् कण्ठेवलग्नो युवा…

अज्ञाताः पुरुषा यस्य प्रविशन्ति महीपतेः । ajñātāḥ puruṣā yasya praviśanti mahīpateḥ |

Sanskrit quote nr. 429 (Maha-subhashita-samgraha) Sanskrit text: अज्ञाताः पुरुषा यस्य प्रविशन्ति महीपतेः । दुर्गं तस्य न संदेहः प्रविशन्ति द्रुतं द्विषः ॥ ajñātāḥ puruṣā yasya praviśanti mahīpateḥ | durgaṃ tasya na…

अज्ञातशास्त्रसद्भावाञ् छास्त्रमात्रपरायणान् । ajñātaśāstrasadbhāvāñ chāstramātraparāyaṇān |

Sanskrit quote nr. 428 (Maha-subhashita-samgraha) Sanskrit text: अज्ञातशास्त्रसद्भावाञ् छास्त्रमात्रपरायणान् । त्यजेद् दूराद् भिषक्पाशान् पाशान् वैवस्वतानिव ॥ ajñātaśāstrasadbhāvāñ chāstramātraparāyaṇān | tyajed dūrād bhiṣakpāśān pāśān vaivasvatāniva ||

अज्ञातवीवधासारतोयसस्यो व्रजेत्तु यः परराष्ट्रं न भूयः स स्वराष्ट्रमधिगच्छति । ajñātavīvadhāsāratoyasasyo vrajettu yaḥ pararāṣṭraṃ na bhūyaḥ sa svarāṣṭramadhigacchati |

Sanskrit quote nr. 427 (Maha-subhashita-samgraha) Sanskrit text: अज्ञातवीवधासारतोयसस्यो व्रजेत्तु यः परराष्ट्रं न भूयः स स्वराष्ट्रमधिगच्छति । ajñātavīvadhāsāratoyasasyo vrajettu yaḥ pararāṣṭraṃ na bhūyaḥ sa svarāṣṭramadhigacchati |

अज्ञातमातृल लन- मैणशिशुं कश्चिदङ्कमारोप्य । ajñātamātṛla lana- maiṇaśiśuṃ kaścidaṅkamāropya |

Sanskrit quote nr. 426 (Maha-subhashita-samgraha) Sanskrit text: अज्ञातमातृल लन- मैणशिशुं कश्चिदङ्कमारोप्य । अद्यापि रक्षसि विधो धर्मात्मा कोनु भवदन्यः ॥ ajñātamātṛla lana- maiṇaśiśuṃ kaścidaṅkamāropya | adyāpi rakṣasi vidho dharmātmā konu bhavadanyaḥ…

error: Content is the copyright of Shivesh Pratap.