अजैडकासूकरविड्विडङ्ग- किण्वोपचारेण च बीजपूरः । ajaiḍakāsūkaraviḍviḍaṅga- kiṇvopacāreṇa ca bījapūraḥ |

Sanskrit quote nr. 410 (Maha-subhashita-samgraha) Sanskrit text: अजैडकासूकरविड्विडङ्ग- किण्वोपचारेण च बीजपूरः । भूयोश्वमूत्राविलवारिसिक्तः फलानि धत्ते सुबहूनि शश्वत् ॥ ajaiḍakāsūkaraviḍviḍaṅga- kiṇvopacāreṇa ca bījapūraḥ | bhūyośvamūtrāvilavārisiktaḥ phalāni dhatte subahūni śaśvat ||

अजेयः सुभगः सौम्यः त्यागी भोगी यशोनिधिः । ajeyaḥ subhagaḥ saumyaḥ tyāgī bhogī yaśonidhiḥ |

Sanskrit quote nr. 409 (Maha-subhashita-samgraha) Sanskrit text: अजेयः सुभगः सौम्यः त्यागी भोगी यशोनिधिः । भवत्यभयदानेन चिरंजीवी निरामयः ॥ ajeyaḥ subhagaḥ saumyaḥ tyāgī bhogī yaśonidhiḥ | bhavatyabhayadānena ciraṃjīvī nirāmayaḥ ||

अजीर्णे भेषजं वारि जीर्णे वारि बलप्रदम् । ajīrṇe bheṣajaṃ vāri jīrṇe vāri balapradam |

Sanskrit quote nr. 408 (Maha-subhashita-samgraha) Sanskrit text: अजीर्णे भेषजं वारि जीर्णे वारि बलप्रदम् । भोजने चामृतं वारि भोजनान्ते विषापहम् ॥ ajīrṇe bheṣajaṃ vāri jīrṇe vāri balapradam | bhojane cāmṛtaṃ vāri…

अजीर्णं तपसः क्रोधो ज्ञानाजीर्णमहंकृतिः । ajīrṇaṃ tapasaḥ krodho jñānājīrṇamahaṃkṛtiḥ |

Sanskrit quote nr. 407 (Maha-subhashita-samgraha) Sanskrit text: अजीर्णं तपसः क्रोधो ज्ञानाजीर्णमहंकृतिः । परिनिन्दा क्रियांजीर्णम् अन्नाजीर्णं विषूचिका ॥ ajīrṇaṃ tapasaḥ krodho jñānājīrṇamahaṃkṛtiḥ | parinindā kriyāṃjīrṇam annājīrṇaṃ viṣūcikā ||

अजीयतावर्तशुभंयुनाभ्यां दोर्भ्यां मृणालं किमु कोमलाभ्याम् । ajīyatāvartaśubhaṃyunābhyāṃ dorbhyāṃ mṛṇālaṃ kimu komalābhyām |

Sanskrit quote nr. 406 (Maha-subhashita-samgraha) Sanskrit text: अजीयतावर्तशुभंयुनाभ्यां दोर्भ्यां मृणालं किमु कोमलाभ्याम् । निः सूत्रमास्ते घनपङ्कमृत्सु मूर्तासु नाकीर्तिषु तन्निमग्नम् ॥ ajīyatāvartaśubhaṃyunābhyāṃ dorbhyāṃ mṛṇālaṃ kimu komalābhyām | niḥ sūtramāste ghanapaṅkamṛtsu mūrtāsu…

error: Content is the copyright of Shivesh Pratap.