अजारजः पर्वणि मैथुनानि श्मशानधूमो मठभोजनानि । ajārajaḥ parvaṇi maithunāni śmaśānadhūmo maṭhabhojanāni |

Sanskrit quote nr. 400 (Maha-subhashita-samgraha) Sanskrit text: अजारजः पर्वणि मैथुनानि श्मशानधूमो मठभोजनानि । रजस्वलानेत्रनिरीक्षणानि हरन्ति पुण्यानि दिवा कृतानि ॥ ajārajaḥ parvaṇi maithunāni śmaśānadhūmo maṭhabhojanāni | rajasvalānetranirīkṣaṇāni haranti puṇyāni divā kṛtāni…

अजारजः खररजस् तथा संमार्जनीरजः । ajārajaḥ khararajas tathā saṃmārjanīrajaḥ |

Sanskrit quote nr. 399 (Maha-subhashita-samgraha) Sanskrit text: अजारजः खररजस् तथा संमार्जनीरजः । दीपखट्वोत्थच्छाया च शक्रस्यापि श्रियं हरेत् ॥ ajārajaḥ khararajas tathā saṃmārjanīrajaḥ | dīpakhaṭvotthacchāyā ca śakrasyāpi śriyaṃ haret ||

अजायुद्धमृषिश्राद्धं प्रभाते मेघडम्बरः । ajāyuddhamṛṣiśrāddhaṃ prabhāte meghaḍambaraḥ |

Sanskrit quote nr. 398 (Maha-subhashita-samgraha) Sanskrit text: अजायुद्धमृषिश्राद्धं प्रभाते मेघडम्बरः । दम्पत्योः कलहश्चैव बह्वारम्भे लघुक्रिया ॥ ajāyuddhamṛṣiśrāddhaṃ prabhāte meghaḍambaraḥ | dampatyoḥ kalahaścaiva bahvārambhe laghukriyā ||

अजायन्तैतस्मादमृतशशिलक्ष्मीप्रभृतयः परित्राताश्चेन्द्रात् कुलशिखरिणः पूर्वयमुना । ajāyantaitasmādamṛtaśaśilakṣmīprabhṛtayaḥ paritrātāścendrāt kulaśikhariṇaḥ pūrvayamunā |

Sanskrit quote nr. 397 (Maha-subhashita-samgraha) Sanskrit text: अजायन्तैतस्मादमृतशशिलक्ष्मीप्रभृतयः परित्राताश्चेन्द्रात् कुलशिखरिणः पूर्वयमुना । उपेता इत्येवं तव जलनिधे तीरमधुना विगर्जाभिः किं नः श्रुतिपुटमहो जर्जरयसि ॥ ajāyantaitasmādamṛtaśaśilakṣmīprabhṛtayaḥ paritrātāścendrāt kulaśikhariṇaḥ pūrvayamunā | upetā ityevaṃ…

अजामूत्रं च तद्विष्ठा सूकरस्य तथैव विट् । ajāmūtraṃ ca tadviṣṭhā sūkarasya tathaiva viṭ |

Sanskrit quote nr. 396 (Maha-subhashita-samgraha) Sanskrit text: अजामूत्रं च तद्विष्ठा सूकरस्य तथैव विट् । बुद्बुदं लेपतो हन्यान् मण्डलिक्ष्वेडसंभवम् ॥ ajāmūtraṃ ca tadviṣṭhā sūkarasya tathaiva viṭ | budbudaṃ lepato hanyān maṇḍalikṣveḍasaṃbhavam…

error: Content is the copyright of Shivesh Pratap.