अजानन् माहात्म्यं पतति शलभस् तीव्रदहने स मीनोऽप्यज्ञानाद् बडिशयुतमश्नातु पिशितम् । ajānan māhātmyaṃ patati śalabhas tīvradahane sa mīno’pyajñānād baḍiśayutamaśnātu piśitam |

Sanskrit quote nr. 395 (Maha-subhashita-samgraha) Sanskrit text: अजानन् माहात्म्यं पतति शलभस् तीव्रदहने स मीनोऽप्यज्ञानाद् बडिशयुतमश्नातु पिशितम् । विजानन्तोऽप्येते वयमिह विपज्जालजटिलान् न मुञ्चामः कामानहह गहनो मोहमहिमा ॥ ajānan māhātmyaṃ patati śalabhas…

अजानती कापि विलोकनोत्सुका समीरधूतार्धमपि स्तनांशुकम् । ajānatī kāpi vilokanotsukā samīradhūtārdhamapi stanāṃśukam |

Sanskrit quote nr. 394 (Maha-subhashita-samgraha) Sanskrit text: अजानती कापि विलोकनोत्सुका समीरधूतार्धमपि स्तनांशुकम् । कुचेन तस्मै चलतेऽकरोत् पुरः पुराङ्गना मङ्गलकुम्भसंभृतिम् ॥ ajānatī kāpi vilokanotsukā samīradhūtārdhamapi stanāṃśukam | kucena tasmai calate’karot puraḥ…

अजानता भवेत्कश्चिद् अपराधः कुतो यदि क्षन्तव्यमेव तस्याहुः सुपरीक्ष्य परीक्षया । ajānatā bhavetkaścid aparādhaḥ kuto yadi kṣantavyameva tasyāhuḥ suparīkṣya parīkṣayā |

Sanskrit quote nr. 393 (Maha-subhashita-samgraha) Sanskrit text: अजानता भवेत्कश्चिद् अपराधः कुतो यदि क्षन्तव्यमेव तस्याहुः सुपरीक्ष्य परीक्षया । ajānatā bhavetkaścid aparādhaḥ kuto yadi kṣantavyameva tasyāhuḥ suparīkṣya parīkṣayā |

अजाधूलिरिव त्रस्तैर् मार्जनीरेणुवज्जनैः । ajādhūliriva trastair mārjanīreṇuvajjanaiḥ |

Sanskrit quote nr. 392 (Maha-subhashita-samgraha) Sanskrit text: अजाधूलिरिव त्रस्तैर् मार्जनीरेणुवज्जनैः । दीपखट्वोत्थच्छायेव त्यज्यते निर्धनो जनः ॥ ajādhūliriva trastair mārjanīreṇuvajjanaiḥ | dīpakhaṭvotthacchāyeva tyajyate nirdhano janaḥ ||

अजातरोमामतिसुन्दराङ्गीं शृङ्गारवल्लीमिव राजकन्याम् । ajātaromāmatisundarāṅgīṃ śṛṅgāravallīmiva rājakanyām |

Sanskrit quote nr. 391 (Maha-subhashita-samgraha) Sanskrit text: अजातरोमामतिसुन्दराङ्गीं शृङ्गारवल्लीमिव राजकन्याम् । भुक्त्वा द्रुतं क्वापि गतो न चेत् स्याः स्यात्ते तदानर्थनिपात एव ॥ ajātaromāmatisundarāṅgīṃ śṛṅgāravallīmiva rājakanyām | bhuktvā drutaṃ kvāpi gato…

error: Content is the copyright of Shivesh Pratap.