अजस्य गृह्णतो जन्म निरीहस्य हतद्विषः । ajasya gṛhṇato janma nirīhasya hatadviṣaḥ |

Sanskrit quote nr. 380 (Maha-subhashita-samgraha) Sanskrit text: अजस्य गृह्णतो जन्म निरीहस्य हतद्विषः । स्वपतो जागरूकस्य याथात्म्यं वेद कस्तव ॥ ajasya gṛhṇato janma nirīhasya hatadviṣaḥ | svapato jāgarūkasya yāthātmyaṃ veda kastava…

अजवच्चर्वणं कुर्याद् गजवत् स्नानमाचरेत् । ajavaccarvaṇaṃ kuryād gajavat snānamācaret |

Sanskrit quote nr. 379 (Maha-subhashita-samgraha) Sanskrit text: अजवच्चर्वणं कुर्याद् गजवत् स्नानमाचरेत् । राजवत् प्रविशेद्ग्रामं चोरवद्गमनं चरेत् ॥ ajavaccarvaṇaṃ kuryād gajavat snānamācaret | rājavat praviśedgrāmaṃ coravadgamanaṃ caret ||

अजरामरवत् प्राज्ञो विद्यामर्थं च चिन्तयेत् । ajarāmaravat prājño vidyāmarthaṃ ca cintayet |

Sanskrit quote nr. 378 (Maha-subhashita-samgraha) Sanskrit text: अजरामरवत् प्राज्ञो विद्यामर्थं च चिन्तयेत् । गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ॥ ajarāmaravat prājño vidyāmarthaṃ ca cintayet | gṛhīta iva keśeṣu mṛtyunā dharmamācaret…

अजन्यकम्पाः शूरा ये नित्यमप्यपराङ्मुखाः । ajanyakampāḥ śūrā ye nityamapyaparāṅmukhāḥ |

Sanskrit quote nr. 377 (Maha-subhashita-samgraha) Sanskrit text: अजन्यकम्पाः शूरा ये नित्यमप्यपराङ्मुखाः । दर्शयन्त्यपरागेण परेभ्यश्चित्ररूपवत् ॥ ajanyakampāḥ śūrā ye nityamapyaparāṅmukhāḥ | darśayantyaparāgeṇa parebhyaścitrarūpavat ||

अजन्मा पुरुषस्तावद् गतासुस्तृणमेव वा । ajanmā puruṣastāvad gatāsustṛṇameva vā |

Sanskrit quote nr. 376 (Maha-subhashita-samgraha) Sanskrit text: अजन्मा पुरुषस्तावद् गतासुस्तृणमेव वा । यावन्नेषुभिरादत्ते विलुप्तमरिभिर्यशः ॥ ajanmā puruṣastāvad gatāsustṛṇameva vā | yāvanneṣubhirādatte viluptamaribhiryaśaḥ ||

error: Content is the copyright of Shivesh Pratap.