अच्छिन्नं नयनाम्बु बन्धुषु कृतं चिन्ता गुरुष्वर्पिता दत्तं दैन्यमशेषतः परिजने तापः सखीष्वाहितः । acchinnaṃ nayanāmbu bandhuṣu kṛtaṃ cintā guruṣvarpitā dattaṃ dainyamaśeṣataḥ parijane tāpaḥ sakhīṣvāhitaḥ |

Sanskrit quote nr. 365 (Maha-subhashita-samgraha) Sanskrit text: अच्छिन्नं नयनाम्बु बन्धुषु कृतं चिन्ता गुरुष्वर्पिता दत्तं दैन्यमशेषतः परिजने तापः सखीष्वाहितः । अद्य श्वः परनिर्वृतिं भजति सा श्वासैः परं खिद्यते विश्रब्धो भव विप्रयोगजनितं…

अच्छिद्रमस्तु हृदयं परिपूर्णमस्तु मौखर्यमस्तमितमस्तु गुरुत्वमस्तु । acchidramastu hṛdayaṃ paripūrṇamastu maukharyamastamitamastu gurutvamastu |

Sanskrit quote nr. 364 (Maha-subhashita-samgraha) Sanskrit text: अच्छिद्रमस्तु हृदयं परिपूर्णमस्तु मौखर्यमस्तमितमस्तु गुरुत्वमस्तु । कृष्णप्रिये सखि दिशामि सदाशिषस्ते यद्वासरे मुरलि मे करुणां करोषि ॥ acchidramastu hṛdayaṃ paripūrṇamastu maukharyamastamitamastu gurutvamastu | kṛṣṇapriye…

अच्छासु हंस इव बालमृणालिकासु भृङ्गो नवास्विव मधुद्रुममञ्जरीषु । acchāsu haṃsa iva bālamṛṇālikāsu bhṛṅgo navāsviva madhudrumamañjarīṣu |

Sanskrit quote nr. 363 (Maha-subhashita-samgraha) Sanskrit text: अच्छासु हंस इव बालमृणालिकासु भृङ्गो नवास्विव मधुद्रुममञ्जरीषु । कोऽवन्तिभर्तुरपरो रसनिर्भरासु पृथ्वीपतिः सुकविसूक्तिषु बद्धभावः ॥ acchāsu haṃsa iva bālamṛṇālikāsu bhṛṅgo navāsviva madhudrumamañjarīṣu | ko’vantibharturaparo…

अच्छप्रकाशवति चन्द्रमसि प्रियेऽस्मिन्न् आह्लादकारिणि सुधावति पूर्णबिम्बे । acchaprakāśavati candramasi priye’sminn āhlādakāriṇi sudhāvati pūrṇabimbe |

Sanskrit quote nr. 360 (Maha-subhashita-samgraha) Sanskrit text: अच्छप्रकाशवति चन्द्रमसि प्रियेऽस्मिन्न् आह्लादकारिणि सुधावति पूर्णबिम्बे । धाता विचिन्त्य मनसाखिलदृष्टिपातं हर्तुं चकार किमु कज्जलबिन्दुयोगम् ॥ acchaprakāśavati candramasi priye’sminn āhlādakāriṇi sudhāvati pūrṇabimbe | dhātā…

अचोद्यमानानि यथा पुष्पाणि च फलानि च । acodyamānāni yathā puṣpāṇi ca phalāni ca |

Sanskrit quote nr. 359 (Maha-subhashita-samgraha) Sanskrit text: अचोद्यमानानि यथा पुष्पाणि च फलानि च । स्वकालं नातिवर्तन्ते तथा कर्म पुराकृतम् ॥ acodyamānāni yathā puṣpāṇi ca phalāni ca | svakālaṃ nātivartante tathā…

error: Content is the copyright of Shivesh Pratap.