अचेष्टमानमासीनं श्रीः कंचिदुपतिष्ठति । aceṣṭamānamāsīnaṃ śrīḥ kaṃcidupatiṣṭhati |

Sanskrit quote nr. 358 (Maha-subhashita-samgraha) Sanskrit text: अचेष्टमानमासीनं श्रीः कंचिदुपतिष्ठति । कश्चित् कर्माणि कुर्वन् हि न प्राप्यमधिगच्छति ॥ aceṣṭamānamāsīnaṃ śrīḥ kaṃcidupatiṣṭhati | kaścit karmāṇi kurvan hi na prāpyamadhigacchati ||

अचेतना अपि प्रायो मैत्रीमेवानुबध्यते । acetanā api prāyo maitrīmevānubadhyate |

Sanskrit quote nr. 357 (Maha-subhashita-samgraha) Sanskrit text: अचेतना अपि प्रायो मैत्रीमेवानुबध्यते । स्ववृद्धात् क्षीयते क्षीरात् क्षीरात् प्रागेव वारिणा ॥ acetanā api prāyo maitrīmevānubadhyate | svavṛddhāt kṣīyate kṣīrāt kṣīrāt prāgeva vāriṇā…

अचुम्बि या चन्दनबिन्दुमण्डली नलीयवक्त्रेण सरोजतर्जिना । acumbi yā candanabindumaṇḍalī nalīyavaktreṇa sarojatarjinā |

Sanskrit quote nr. 356 (Maha-subhashita-samgraha) Sanskrit text: अचुम्बि या चन्दनबिन्दुमण्डली नलीयवक्त्रेण सरोजतर्जिना । श्रियं श्रिता काचन तारकासखी कृताशशाङ्कस्य तयाङ्कवर्तिनी ॥ acumbi yā candanabindumaṇḍalī nalīyavaktreṇa sarojatarjinā | śriyaṃ śritā kācana tārakāsakhī…

अचिरेण रोचते मे दिवसानेवं वृथातिवाहयते । acireṇa rocate me divasānevaṃ vṛthātivāhayate |

Sanskrit quote nr. 355 (Maha-subhashita-samgraha) Sanskrit text: अचिरेण रोचते मे दिवसानेवं वृथातिवाहयते । श्रितकृष्णपक्षगतये वयस्य काम्यस्तनीविरहः ॥ acireṇa rocate me divasānevaṃ vṛthātivāhayate | śritakṛṣṇapakṣagataye vayasya kāmyastanīvirahaḥ ||

अचिरेण परस्य भूयसों विपरीतां विगणय्य चात्मनः । acireṇa parasya bhūyasoṃ viparītāṃ vigaṇayya cātmanaḥ |

Sanskrit quote nr. 354 (Maha-subhashita-samgraha) Sanskrit text: अचिरेण परस्य भूयसों विपरीतां विगणय्य चात्मनः । क्षययुक्तिमुपेक्षते कृती कुरुते तत्प्रतिकारमन्यथा ॥ acireṇa parasya bhūyasoṃ viparītāṃ vigaṇayya cātmanaḥ | kṣayayuktimupekṣate kṛtī kurute tatpratikāramanyathā…

error: Content is the copyright of Shivesh Pratap.