अचिराधिष्ठितराज्यः शत्रुः प्रकृतिष्वरूढमूलत्वात् । acirādhiṣṭhitarājyaḥ śatruḥ prakṛtiṣvarūḍhamūlatvāt |

Sanskrit quote nr. 353 (Maha-subhashita-samgraha) Sanskrit text: अचिराधिष्ठितराज्यः शत्रुः प्रकृतिष्वरूढमूलत्वात् । नवसंरोपणशिथिलस् तरुरिव सुकरः समुद्धर्तुम् ॥ acirādhiṣṭhitarājyaḥ śatruḥ prakṛtiṣvarūḍhamūlatvāt | navasaṃropaṇaśithilas taruriva sukaraḥ samuddhartum ||

अचिरादुपकर्तुराचरेद् अथ वात्मौपयिकीमुपक्रियाम् । acirādupakarturācared atha vātmaupayikīmupakriyām |

Sanskrit quote nr. 352 (Maha-subhashita-samgraha) Sanskrit text: अचिरादुपकर्तुराचरेद् अथ वात्मौपयिकीमुपक्रियाम् । पृथुरित्थमथाणुरस्तु सा न विशेषे विदुषामिह ग्रहः ॥ acirādupakarturācared atha vātmaupayikīmupakriyām | pṛthuritthamathāṇurastu sā na viśeṣe viduṣāmiha grahaḥ ||

अचिरात् परात्मनिष्ठा भवति यतस्तत्क्रियेत चतुरेण क्लेशेन् कामदमनं धिगेकदारञ्जयन्तमात्मानम् । acirāt parātmaniṣṭhā bhavati yatastatkriyeta catureṇa kleśen kāmadamanaṃ dhigekadārañjayantamātmānam |

Sanskrit quote nr. 351 (Maha-subhashita-samgraha) Sanskrit text: अचिरात् परात्मनिष्ठा भवति यतस्तत्क्रियेत चतुरेण क्लेशेन् कामदमनं धिगेकदारञ्जयन्तमात्मानम् । acirāt parātmaniṣṭhā bhavati yatastatkriyeta catureṇa kleśen kāmadamanaṃ dhigekadārañjayantamātmānam |

अचिन्त्याः पन्थानः किमपि महतामन्धकरिपोर् यदक्ष्णोऽभूत् तेजस्तदकृत कथाशेषमदनम् । acintyāḥ panthānaḥ kimapi mahatāmandhakaripor yadakṣṇo’bhūt tejastadakṛta kathāśeṣamadanam |

Sanskrit quote nr. 350 (Maha-subhashita-samgraha) Sanskrit text: अचिन्त्याः पन्थानः किमपि महतामन्धकरिपोर् यदक्ष्णोऽभूत् तेजस्तदकृत कथाशेषमदनम् । मुनेर्नेत्रादत्रेर्यदजनि पुनर्ज्योतिरहह प्रतेने तेनेदं मदनमयमेव त्रिभुवनम् ॥ acintyāḥ panthānaḥ kimapi mahatāmandhakaripor yadakṣṇo’bhūt tejastadakṛta kathāśeṣamadanam |…

अचिन्त्यमतिदुःसहं त्रिविधदुःखमेनोऽर्जितं चतुर्विधगतिश्रितं भवभृता न किं प्राप्यते । acintyamatiduḥsahaṃ trividhaduḥkhameno’rjitaṃ caturvidhagatiśritaṃ bhavabhṛtā na kiṃ prāpyate |

Sanskrit quote nr. 349 (Maha-subhashita-samgraha) Sanskrit text: अचिन्त्यमतिदुःसहं त्रिविधदुःखमेनोऽर्जितं चतुर्विधगतिश्रितं भवभृता न किं प्राप्यते । शरीरमसुखाकरं जगति गृह्णता मुञ्चता तनोति न तथाप्ययं विरतिमूर्जितां पापतः ॥ acintyamatiduḥsahaṃ trividhaduḥkhameno’rjitaṃ caturvidhagatiśritaṃ bhavabhṛtā na…

error: Content is the copyright of Shivesh Pratap.