अचिन्तितानि दुःखानि यथैवायान्ति देहिनाम् । acintitāni duḥkhāni yathaivāyānti dehinām |

Sanskrit quote nr. 348 (Maha-subhashita-samgraha) Sanskrit text: अचिन्तितानि दुःखानि यथैवायान्ति देहिनाम् । सुखान्यपि तथा मन्ये दैवमत्रातिरिच्यते ॥ acintitāni duḥkhāni yathaivāyānti dehinām | sukhānyapi tathā manye daivamatrātiricyate ||

अचिन्तनीया विधिवञ्चनेयं यदम्बुजाक्षी स्थविरस्य भर्तुः । acintanīyā vidhivañcaneyaṃ yadambujākṣī sthavirasya bhartuḥ |

Sanskrit quote nr. 347 (Maha-subhashita-samgraha) Sanskrit text: अचिन्तनीया विधिवञ्चनेयं यदम्बुजाक्षी स्थविरस्य भर्तुः । स्वयं समादाय करं निधाय वक्षोजयुग्मे स्वपिति श्वसन्ती ॥ acintanīyā vidhivañcaneyaṃ yadambujākṣī sthavirasya bhartuḥ | svayaṃ samādāya karaṃ…

अचला कमला हि कस्य कस्य क्षितिपालः किल मित्रमस्ति लोके । acalā kamalā hi kasya kasya kṣitipālaḥ kila mitramasti loke |

Sanskrit quote nr. 346 (Maha-subhashita-samgraha) Sanskrit text: अचला कमला हि कस्य कस्य क्षितिपालः किल मित्रमस्ति लोके । इह वश्यतमा च कस्य वेश्या स्थिरमप्यस्ति च कस्य देहमत्र ॥ acalā kamalā hi…

अग्रे स्त्रीनखपाटलं कुरवकं श्यामं द्वयोर्भागयोर् बालाशोकमुपोढरागसुभगं भेदोन्मुखं तिष्ठति । agre strīnakhapāṭalaṃ kuravakaṃ śyāmaṃ dvayorbhāgayor bālāśokamupoḍharāgasubhagaṃ bhedonmukhaṃ tiṣṭhati

Sanskrit quote nr. 245 (Maha-subhashita-samgraha) Sanskrit text: अग्रे स्त्रीनखपाटलं कुरवकं श्यामं द्वयोर्भागयोर् बालाशोकमुपोढरागसुभगं भेदोन्मुखं तिष्ठति । ईषद्बद्धरजःकणांग्रकपिशा चूते नवा मञ्जरी मुग्धत्वस्य च यौवनस्य च सखे मध्ये मधुश्रीः स्थिता ॥ agre…

अग्रेसरी कुमारी तत्पृष्टे पुङ्खगो यदा तारः । agresarī kumārī tatpṛṣṭe puṅkhago yadā tāraḥ |

Sanskrit quote nr. 244 (Maha-subhashita-samgraha) Sanskrit text: अग्रेसरी कुमारी तत्पृष्टे पुङ्खगो यदा तारः । सिद्धिस्तदोत्तमा स्याद् दृष्टाप्यादौ वरा दुर्गा ॥ agresarī kumārī tatpṛṣṭe puṅkhago yadā tāraḥ | siddhistadottamā syād dṛṣṭāpyādau…

error: Content is the copyright of Shivesh Pratap.