अग्रे श्यामलबिन्दुबद्धतिलकैर्मध्येऽपि पाकान्वय- प्रौढीभूतपटोलपाटलतरैर्मूले मनाग्बभ्रुभिः । agre śyāmalabindubaddhatilakairmadhye’pi pākānvaya- prauḍhībhūtapaṭolapāṭalatarairmūle manāgbabhrubhiḥ |

Sanskrit quote nr. 243 (Maha-subhashita-samgraha) Sanskrit text: अग्रे श्यामलबिन्दुबद्धतिलकैर्मध्येऽपि पाकान्वय- प्रौढीभूतपटोलपाटलतरैर्मूले मनाग्बभ्रुभिः । वृन्ते कर्कशकीरपिच्चहरिभिः स्थूलैः फलैर्बन्धुराः संप्रत्युत्सुकयन्ति कस्य न मनः पूगद्रुमाणां छटाः ॥ agre śyāmalabindubaddhatilakairmadhye’pi pākānvaya- prauḍhībhūtapaṭolapāṭalatarairmūle manāgbabhrubhiḥ |…

अग्रे व्याधः करधृतशरः पार्श्वतो जालमाला पृष्टे वह्निर्दहति नितरां संनिधौ सारमेयाः । agre vyādhaḥ karadhṛtaśaraḥ pārśvato jālamālā pṛṣṭe vahnirdahati nitarāṃ saṃnidhau sārameyāḥ |

Sanskrit quote nr. 242 (Maha-subhashita-samgraha) Sanskrit text: अग्रे व्याधः करधृतशरः पार्श्वतो जालमाला पृष्टे वह्निर्दहति नितरां संनिधौ सारमेयाः । एणी गर्भादलसगमना बालकै रुद्धपादा चिन्ताविष्टा वदति हि मृगं किं करोमि क्व यामिः…

अग्रे विकीर्णकुरबक- फलजालकहीयमानसहकारम् । agre vikīrṇakurabaka- phalajālakahīyamānasahakāram |

Sanskrit quote nr. 241 (Maha-subhashita-samgraha) Sanskrit text: अग्रे विकीर्णकुरबक- फलजालकहीयमानसहकारम् । परिणामाभिमुखमृतोर् उत्सुकयति यौवनं चेतः ॥ agre vikīrṇakurabaka- phalajālakahīyamānasahakāram | pariṇāmābhimukhamṛtor utsukayati yauvanaṃ cetaḥ ||

अग्रे विकीर्णकुरबक- फलजालकहीयमानसहकारम् । agre vikīrṇakurabaka- phalajālakahīyamānasahakāram |

Sanskrit quote nr. 241 (Maha-subhashita-samgraha) Sanskrit text: अग्रे विकीर्णकुरबक- फलजालकहीयमानसहकारम् । परिणामाभिमुखमृतोर् उत्सुकयति यौवनं चेतः ॥ agre vikīrṇakurabaka- phalajālakahīyamānasahakāram | pariṇāmābhimukhamṛtor utsukayati yauvanaṃ cetaḥ ||

अग्रे लघिमा पश्चान् महतापि पिधीयते न हि महिम्ना । agre laghimā paścān mahatāpi pidhīyate na hi mahimnā |

Sanskrit quote nr. 240 (Maha-subhashita-samgraha) Sanskrit text: अग्रे लघिमा पश्चान् महतापि पिधीयते न हि महिम्ना । वामन इति त्रिविक्रमम् अभिदधति दशावतारविदः ॥ agre laghimā paścān mahatāpi pidhīyate na hi mahimnā…

error: Content is the copyright of Shivesh Pratap.