अज्ञानान्धमबान्धवं कवलितं रक्षोभिरक्षाभिधैः क्षिप्तं मोहमहान्धकूपकुहरे दुर्हृद्भिराभ्य्न्तरैः । ajñānāndhamabāndhavaṃ kavalitaṃ rakṣobhirakṣābhidhaiḥ kṣiptaṃ mohamahāndhakūpakuhare durhṛdbhirābhyntaraiḥ |

Sanskrit quote nr. 445 (Maha-subhashita-samgraha) Sanskrit text: अज्ञानान्धमबान्धवं कवलितं रक्षोभिरक्षाभिधैः क्षिप्तं मोहमहान्धकूपकुहरे दुर्हृद्भिराभ्य्न्तरैः । क्रन्दन्तं शरणागतं गतधृतिं सर्वापदामास्पदं मा मां मुञ्च महेश पेशलदृशा सत्रासमाश्वासय ॥ ajñānāndhamabāndhavaṃ kavalitaṃ rakṣobhirakṣābhidhaiḥ kṣiptaṃ mohamahāndhakūpakuhare…

अज्ञानाद्यदि वाधिपत्यरभसादस्मत्परोक्षं हृता सीतेयं प्रविमुच्यतां शठ मरुत्पुत्रस्य हस्तेऽधुना । ajñānādyadi vādhipatyarabhasādasmatparokṣaṃ hṛtā sīteyaṃ pravimucyatāṃ śaṭha marutputrasya haste’dhunā |

Sanskrit quote nr. 444 (Maha-subhashita-samgraha) Sanskrit text: अज्ञानाद्यदि वाधिपत्यरभसादस्मत्परोक्षं हृता सीतेयं प्रविमुच्यतां शठ मरुत्पुत्रस्य हस्तेऽधुना । नो चेल् लक्ष्मणमुक्तमार्गणगणच्छेदोच्छलच्छोणित- च्छत्रच्छन्नदिगन्तमन्तकपुरं पुत्रैर्वृतो यास्यसि ॥ ajñānādyadi vādhipatyarabhasādasmatparokṣaṃ hṛtā sīteyaṃ pravimucyatāṃ śaṭha marutputrasya…

अज्ञानाद्यदि वा ज्ञानात् कृत्वा कर्म विगर्हितम् । ajñānādyadi vā jñānāt kṛtvā karma vigarhitam |

Sanskrit quote nr. 443 (Maha-subhashita-samgraha) Sanskrit text: अज्ञानाद्यदि वा ज्ञानात् कृत्वा कर्म विगर्हितम् । तस्माद् विमुक्तिमन्विच्छन् द्वितीयं न समाचरेत् ॥ ajñānādyadi vā jñānāt kṛtvā karma vigarhitam | tasmād vimuktimanvicchan dvitīyaṃ…

अज्ञानाज्ज्ञानतो वापि यद्दुरुक्तमुदाहृतम् । ajñānājjñānato vāpi yadduruktamudāhṛtam |

Sanskrit quote nr. 442 (Maha-subhashita-samgraha) Sanskrit text: अज्ञानाज्ज्ञानतो वापि यद्दुरुक्तमुदाहृतम् । तत् क्षन्तव्यं युवाभ्यां मे कृत्वा प्रीतिपरं मनः ॥ ajñānājjñānato vāpi yadduruktamudāhṛtam | tat kṣantavyaṃ yuvābhyāṃ me kṛtvā prītiparaṃ manaḥ…

अज्ञानात् कुरुते श्राद्धं योऽभिश्रवणवर्जितम् । ajñānāt kurute śrāddhaṃ yo’bhiśravaṇavarjitam |

Sanskrit quote nr. 441 (Maha-subhashita-samgraha) Sanskrit text: अज्ञानात् कुरुते श्राद्धं योऽभिश्रवणवर्जितम् । श्राद्धहन्ता भवेत्कर्ता निराशाः पितरो गताः ॥ ajñānāt kurute śrāddhaṃ yo’bhiśravaṇavarjitam | śrāddhahantā bhavetkartā nirāśāḥ pitaro gatāḥ ||

error: Content is the copyright of Shivesh Pratap.