अज्ञातमहिमा वाणी शिवं स्तौतु रसोन्मदा । ajñātamahimā vāṇī śivaṃ stautu rasonmadā |

Sanskrit quote nr. 425 (Maha-subhashita-samgraha) Sanskrit text: अज्ञातमहिमा वाणी शिवं स्तौतु रसोन्मदा । रसातिरेकादौचित्यभङ्गः स्त्रीणां क्व लभ्यते ॥ ajñātamahimā vāṇī śivaṃ stautu rasonmadā | rasātirekādaucityabhaṅgaḥ strīṇāṃ kva labhyate ||

अज्ञातभाविचौरादि दोषैर्नित्यविनाशिना । ajñātabhāvicaurādi doṣairnityavināśinā |

Sanskrit quote nr. 424 (Maha-subhashita-samgraha) Sanskrit text: अज्ञातभाविचौरादि दोषैर्नित्यविनाशिना । हास्यैकहेतुना लोके गणकस्य धनेन किम् ॥ ajñātabhāvicaurādi doṣairnityavināśinā | hāsyaikahetunā loke gaṇakasya dhanena kim ||

अज्ञातपाण्डित्यरहस्यमुद्रा ये काव्यमार्गे दधतेऽभिमानम् । ajñātapāṇḍityarahasyamudrā ye kāvyamārge dadhate’bhimānam |

Sanskrit quote nr. 423 (Maha-subhashita-samgraha) Sanskrit text: अज्ञातपाण्डित्यरहस्यमुद्रा ये काव्यमार्गे दधतेऽभिमानम् । ते गारुडीयाननधीत्य मन्त्रान् हालाहलास्वादनमारभन्ते ॥ ajñātapāṇḍityarahasyamudrā ye kāvyamārge dadhate’bhimānam | te gāruḍīyānanadhītya mantrān hālāhalāsvādanamārabhante ||

अज्ञातनामवर्णेष्व् आत्मापि ययार्प्यते धनांशेन । ajñātanāmavarṇeṣv ātmāpi yayārpyate dhanāṃśena |

Sanskrit quote nr. 422 (Maha-subhashita-samgraha) Sanskrit text: अज्ञातनामवर्णेष्व् आत्मापि ययार्प्यते धनांशेन । तस्या अपि सद्भावं मृगयन्ते मोघसंकल्पाः ॥ ajñātanāmavarṇeṣv ātmāpi yayārpyate dhanāṃśena | tasyā api sadbhāvaṃ mṛgayante moghasaṃkalpāḥ ||

अज्ञातदोषैर्दोषज्ञैर् उद्दूष्योभयवेतनैः । ajñātadoṣairdoṣajñair uddūṣyobhayavetanaiḥ |

Sanskrit quote nr. 421 (Maha-subhashita-samgraha) Sanskrit text: अज्ञातदोषैर्दोषज्ञैर् उद्दूष्योभयवेतनैः । भेद्याः शत्रोरभिव्यक्तशासनैः सामवायिकाः ॥ ajñātadoṣairdoṣajñair uddūṣyobhayavetanaiḥ | bhedyāḥ śatrorabhivyaktaśāsanaiḥ sāmavāyikāḥ ||

error: Content is the copyright of Shivesh Pratap.