अज्ञातदेशकालाश् चपलमुखा पङ्गवोऽपिस प्लुतयः । ajñātadeśakālāś capalamukhā paṅgavo’pisa plutayaḥ |

Sanskrit quote nr. 420 (Maha-subhashita-samgraha) Sanskrit text: अज्ञातदेशकालाश् चपलमुखा पङ्गवोऽपिस प्लुतयः । नवविहगा इव मुग्धा भक्ष्यन्ते धूर्तमार्जारैः ॥ ajñātadeśakālāś capalamukhā paṅgavo’pisa plutayaḥ | navavihagā iva mugdhā bhakṣyante dhūrtamārjāraiḥ ||

अज्ञातकुलशीलेऽपि प्रीतिं कुर्वन्ति वानराः । ajñātakulaśīle’pi prītiṃ kurvanti vānarāḥ |

Sanskrit quote nr. 419 (Maha-subhashita-samgraha) Sanskrit text: अज्ञातकुलशीलेऽपि प्रीतिं कुर्वन्ति वानराः । आत्मार्थे च न रोदन्ति रोदन्ति त्वितरे जनाः ॥ ajñātakulaśīle’pi prītiṃ kurvanti vānarāḥ | ātmārthe ca na rodanti rodanti…

अज्ञातकुलशीलस्य वासो देयो न कस्यचित् । ajñātakulaśīlasya vāso deyo na kasyacit |

Sanskrit quote nr. 418 (Maha-subhashita-samgraha) Sanskrit text: अज्ञातकुलशीलस्य वासो देयो न कस्यचित् । मार्जारस्य हि दोषेण हतो गृध्रो जरद्गवः ॥ ajñātakulaśīlasya vāso deyo na kasyacit | mārjārasya hi doṣeṇa hato…

अज्ञातकालोचितकर्मयोगा रोगा इवाहर्निशि पश्यमानाः जगत्त्रये देवमनुष्यनागाः । ajñātakālocitakarmayogā rogā ivāharniśi paśyamānāḥ jagattraye devamanuṣyanāgāḥ |

Sanskrit quote nr. 417 (Maha-subhashita-samgraha) Sanskrit text: अज्ञातकालोचितकर्मयोगा रोगा इवाहर्निशि पश्यमानाः जगत्त्रये देवमनुष्यनागाः । प्रज्ञादरिद्राः खलु सर्व एव ॥ ajñātakālocitakarmayogā rogā ivāharniśi paśyamānāḥ jagattraye devamanuṣyanāgāḥ | prajñādaridrāḥ khalu sarva eva…

अज्ञस्तावदहं न मन्दधिषणः कर्तुं मनोहारिणीश् चाटूक्तीः प्रभवामियामिभवतो याभिः कृपापात्रताम् ।ajñastāvadahaṃ na mandadhiṣaṇaḥ kartuṃ manohāriṇīś cāṭūktīḥ prabhavāmiyāmibhavato yābhiḥ kṛpāpātratām |

Sanskrit quote nr. 416 (Maha-subhashita-samgraha) Sanskrit text: अज्ञस्तावदहं न मन्दधिषणः कर्तुं मनोहारिणीश् चाटूक्तीः प्रभवामियामिभवतो याभिः कृपापात्रताम् । आर्तेनाशरणेन किं तु कृपणेनाक्रन्दितं कर्णयोः कृत्वा सत्वरमे हि देहि चरणं मूर्धन्यधन्यस्य मे ॥…

error: Content is the copyright of Shivesh Pratap.