अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति । ajñaścāśraddadhānaśca saṃśayātmā vinaśyati |

Sanskrit quote nr. 415 (Maha-subhashita-samgraha) Sanskrit text: अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति । नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥ ajñaścāśraddadhānaśca saṃśayātmā vinaśyati | nāyaṃ loko’sti na paro na sukhaṃ saṃśayātmanaḥ…

अज्ञतया प्रेम्णा वा चूडामणिमाकलय्य काचमणिम् । ajñatayā premṇā vā cūḍāmaṇimākalayya kācamaṇim |

Sanskrit quote nr. 414 (Maha-subhashita-samgraha) Sanskrit text: अज्ञतया प्रेम्णा वा चूडामणिमाकलय्य काचमणिम् । नृपतिर्वहेत शिरसा तेनासौ नह्यनर्घ्यमणिः ॥ ajñatayā premṇā vā cūḍāmaṇimākalayya kācamaṇim | nṛpatirvaheta śirasā tenāsau nahyanarghyamaṇiḥ ||

अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः । ajñaḥ sukhamārādhyaḥ sukhataramārādhyate viśeṣajñaḥ |

Sanskrit quote nr. 413 (Maha-subhashita-samgraha) Sanskrit text: अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः । ज्ञानलवदुर्विदग्धं ब्रह्मापि नरं न रञ्जयति ॥ ajñaḥ sukhamārādhyaḥ sukhataramārādhyate viśeṣajñaḥ | jñānalavadurvidagdhaṃ brahmāpi naraṃ na rañjayati ||

अज्ञं कर्माणि लिम्पन्ति तज्ज्ञं कर्म न लिम्पति । ajñaṃ karmāṇi limpanti tajjñaṃ karma na limpati |

Sanskrit quote nr. 412 (Maha-subhashita-samgraha) Sanskrit text: अज्ञं कर्माणि लिम्पन्ति तज्ज्ञं कर्म न लिम्पति । लिप्यते रसनैवैका सर्पिषा करवद् यथा ॥ ajñaṃ karmāṇi limpanti tajjñaṃ karma na limpati | lipyate…

अर्जितं स्वेन वीर्येण नान्यपाश्रित्य कंचन । arjitaṃ svena vīryeṇa nānyapāśritya kaṃcana |

Sanskrit quote nr. 411 (Maha-subhashita-samgraha) Sanskrit text: अर्जितं स्वेन वीर्येण नान्यपाश्रित्य कंचन । फलशाकमपि श्रेयो भोक्तुं ह्यकृपणं गृहे ॥ arjitaṃ svena vīryeṇa nānyapāśritya kaṃcana | phalaśākamapi śreyo bhoktuṃ hyakṛpaṇaṃ gṛhe…

error: Content is the copyright of Shivesh Pratap.