अज्ञानाद्यदि वाधिपत्यरभसादस्मत्परोक्षं हृता सीतेयं प्रविमुच्यतां शठ मरुत्पुत्रस्य हस्तेऽधुना । ajñānādyadi vādhipatyarabhasādasmatparokṣaṃ hṛtā sīteyaṃ pravimucyatāṃ śaṭha marutputrasya haste’dhunā |

Spread the love! Please share!!

Sanskrit quote nr. 444 (Maha-subhashita-samgraha)
Sanskrit text:
अज्ञानाद्यदि वाधिपत्यरभसादस्मत्परोक्षं हृता सीतेयं प्रविमुच्यतां शठ मरुत्पुत्रस्य हस्तेऽधुना ।
नो चेल् लक्ष्मणमुक्तमार्गणगणच्छेदोच्छलच्छोणित- च्छत्रच्छन्नदिगन्तमन्तकपुरं पुत्रैर्वृतो यास्यसि ॥

ajñānādyadi vādhipatyarabhasādasmatparokṣaṃ hṛtā sīteyaṃ pravimucyatāṃ śaṭha marutputrasya haste’dhunā |
no cel lakṣmaṇamuktamārgaṇagaṇacchedocchalacchoṇita- cchatracchannadigantamantakapuraṃ putrairvṛto yāsyasi ||


Spread the love! Please share!!

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is the copyright of Shivesh Pratap.